Declension table of ?olaṇḍāna

Deva

NeuterSingularDualPlural
Nominativeolaṇḍānam olaṇḍāne olaṇḍānāni
Vocativeolaṇḍāna olaṇḍāne olaṇḍānāni
Accusativeolaṇḍānam olaṇḍāne olaṇḍānāni
Instrumentalolaṇḍānena olaṇḍānābhyām olaṇḍānaiḥ
Dativeolaṇḍānāya olaṇḍānābhyām olaṇḍānebhyaḥ
Ablativeolaṇḍānāt olaṇḍānābhyām olaṇḍānebhyaḥ
Genitiveolaṇḍānasya olaṇḍānayoḥ olaṇḍānānām
Locativeolaṇḍāne olaṇḍānayoḥ olaṇḍāneṣu

Compound olaṇḍāna -

Adverb -olaṇḍānam -olaṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria