Declension table of ?okhyamāna

Deva

MasculineSingularDualPlural
Nominativeokhyamānaḥ okhyamānau okhyamānāḥ
Vocativeokhyamāna okhyamānau okhyamānāḥ
Accusativeokhyamānam okhyamānau okhyamānān
Instrumentalokhyamānena okhyamānābhyām okhyamānaiḥ okhyamānebhiḥ
Dativeokhyamānāya okhyamānābhyām okhyamānebhyaḥ
Ablativeokhyamānāt okhyamānābhyām okhyamānebhyaḥ
Genitiveokhyamānasya okhyamānayoḥ okhyamānānām
Locativeokhyamāne okhyamānayoḥ okhyamāneṣu

Compound okhyamāna -

Adverb -okhyamānam -okhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria