Declension table of ?okhta

Deva

NeuterSingularDualPlural
Nominativeokhtam okhte okhtāni
Vocativeokhta okhte okhtāni
Accusativeokhtam okhte okhtāni
Instrumentalokhtena okhtābhyām okhtaiḥ
Dativeokhtāya okhtābhyām okhtebhyaḥ
Ablativeokhtāt okhtābhyām okhtebhyaḥ
Genitiveokhtasya okhtayoḥ okhtānām
Locativeokhte okhtayoḥ okhteṣu

Compound okhta -

Adverb -okhtam -okhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria