Declension table of ?okhitavya

Deva

NeuterSingularDualPlural
Nominativeokhitavyam okhitavye okhitavyāni
Vocativeokhitavya okhitavye okhitavyāni
Accusativeokhitavyam okhitavye okhitavyāni
Instrumentalokhitavyena okhitavyābhyām okhitavyaiḥ
Dativeokhitavyāya okhitavyābhyām okhitavyebhyaḥ
Ablativeokhitavyāt okhitavyābhyām okhitavyebhyaḥ
Genitiveokhitavyasya okhitavyayoḥ okhitavyānām
Locativeokhitavye okhitavyayoḥ okhitavyeṣu

Compound okhitavya -

Adverb -okhitavyam -okhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria