Declension table of ?okhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeokhiṣyantī okhiṣyantyau okhiṣyantyaḥ
Vocativeokhiṣyanti okhiṣyantyau okhiṣyantyaḥ
Accusativeokhiṣyantīm okhiṣyantyau okhiṣyantīḥ
Instrumentalokhiṣyantyā okhiṣyantībhyām okhiṣyantībhiḥ
Dativeokhiṣyantyai okhiṣyantībhyām okhiṣyantībhyaḥ
Ablativeokhiṣyantyāḥ okhiṣyantībhyām okhiṣyantībhyaḥ
Genitiveokhiṣyantyāḥ okhiṣyantyoḥ okhiṣyantīnām
Locativeokhiṣyantyām okhiṣyantyoḥ okhiṣyantīṣu

Compound okhiṣyanti - okhiṣyantī -

Adverb -okhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria