Declension table of ?okhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeokhiṣyamāṇā okhiṣyamāṇe okhiṣyamāṇāḥ
Vocativeokhiṣyamāṇe okhiṣyamāṇe okhiṣyamāṇāḥ
Accusativeokhiṣyamāṇām okhiṣyamāṇe okhiṣyamāṇāḥ
Instrumentalokhiṣyamāṇayā okhiṣyamāṇābhyām okhiṣyamāṇābhiḥ
Dativeokhiṣyamāṇāyai okhiṣyamāṇābhyām okhiṣyamāṇābhyaḥ
Ablativeokhiṣyamāṇāyāḥ okhiṣyamāṇābhyām okhiṣyamāṇābhyaḥ
Genitiveokhiṣyamāṇāyāḥ okhiṣyamāṇayoḥ okhiṣyamāṇānām
Locativeokhiṣyamāṇāyām okhiṣyamāṇayoḥ okhiṣyamāṇāsu

Adverb -okhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria