Declension table of ?okhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeokhiṣyamāṇaḥ okhiṣyamāṇau okhiṣyamāṇāḥ
Vocativeokhiṣyamāṇa okhiṣyamāṇau okhiṣyamāṇāḥ
Accusativeokhiṣyamāṇam okhiṣyamāṇau okhiṣyamāṇān
Instrumentalokhiṣyamāṇena okhiṣyamāṇābhyām okhiṣyamāṇaiḥ okhiṣyamāṇebhiḥ
Dativeokhiṣyamāṇāya okhiṣyamāṇābhyām okhiṣyamāṇebhyaḥ
Ablativeokhiṣyamāṇāt okhiṣyamāṇābhyām okhiṣyamāṇebhyaḥ
Genitiveokhiṣyamāṇasya okhiṣyamāṇayoḥ okhiṣyamāṇānām
Locativeokhiṣyamāṇe okhiṣyamāṇayoḥ okhiṣyamāṇeṣu

Compound okhiṣyamāṇa -

Adverb -okhiṣyamāṇam -okhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria