Declension table of ?okhat

Deva

NeuterSingularDualPlural
Nominativeokhat okhantī okhatī okhanti
Vocativeokhat okhantī okhatī okhanti
Accusativeokhat okhantī okhatī okhanti
Instrumentalokhatā okhadbhyām okhadbhiḥ
Dativeokhate okhadbhyām okhadbhyaḥ
Ablativeokhataḥ okhadbhyām okhadbhyaḥ
Genitiveokhataḥ okhatoḥ okhatām
Locativeokhati okhatoḥ okhatsu

Adverb -okhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria