सुबन्तावली ?ओखत्

Roma

पुमान्एकद्विबहु
प्रथमाओखन् ओखन्तौ ओखन्तः
सम्बोधनम्ओखन् ओखन्तौ ओखन्तः
द्वितीयाओखन्तम् ओखन्तौ ओखतः
तृतीयाओखता ओखद्भ्याम् ओखद्भिः
चतुर्थीओखते ओखद्भ्याम् ओखद्भ्यः
पञ्चमीओखतः ओखद्भ्याम् ओखद्भ्यः
षष्ठीओखतः ओखतोः ओखताम्
सप्तमीओखति ओखतोः ओखत्सु

समास ओखत्

अव्यय ॰ओखन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria