सुबन्तावली ?ओकण

Roma

पुमान्एकद्विबहु
प्रथमाओकणः ओकणौ ओकणाः
सम्बोधनम्ओकण ओकणौ ओकणाः
द्वितीयाओकणम् ओकणौ ओकणान्
तृतीयाओकणेन ओकणाभ्याम् ओकणैः ओकणेभिः
चतुर्थीओकणाय ओकणाभ्याम् ओकणेभ्यः
पञ्चमीओकणात् ओकणाभ्याम् ओकणेभ्यः
षष्ठीओकणस्य ओकणयोः ओकणानाम्
सप्तमीओकणे ओकणयोः ओकणेषु

समास ओकण

अव्यय ॰ओकणम् ॰ओकणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria