Declension table of ?ojitavatī

Deva

FeminineSingularDualPlural
Nominativeojitavatī ojitavatyau ojitavatyaḥ
Vocativeojitavati ojitavatyau ojitavatyaḥ
Accusativeojitavatīm ojitavatyau ojitavatīḥ
Instrumentalojitavatyā ojitavatībhyām ojitavatībhiḥ
Dativeojitavatyai ojitavatībhyām ojitavatībhyaḥ
Ablativeojitavatyāḥ ojitavatībhyām ojitavatībhyaḥ
Genitiveojitavatyāḥ ojitavatyoḥ ojitavatīnām
Locativeojitavatyām ojitavatyoḥ ojitavatīṣu

Compound ojitavati - ojitavatī -

Adverb -ojitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria