Declension table of ?ojitavat

Deva

MasculineSingularDualPlural
Nominativeojitavān ojitavantau ojitavantaḥ
Vocativeojitavan ojitavantau ojitavantaḥ
Accusativeojitavantam ojitavantau ojitavataḥ
Instrumentalojitavatā ojitavadbhyām ojitavadbhiḥ
Dativeojitavate ojitavadbhyām ojitavadbhyaḥ
Ablativeojitavataḥ ojitavadbhyām ojitavadbhyaḥ
Genitiveojitavataḥ ojitavatoḥ ojitavatām
Locativeojitavati ojitavatoḥ ojitavatsu

Compound ojitavat -

Adverb -ojitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria