Declension table of ?ojita

Deva

MasculineSingularDualPlural
Nominativeojitaḥ ojitau ojitāḥ
Vocativeojita ojitau ojitāḥ
Accusativeojitam ojitau ojitān
Instrumentalojitena ojitābhyām ojitaiḥ ojitebhiḥ
Dativeojitāya ojitābhyām ojitebhyaḥ
Ablativeojitāt ojitābhyām ojitebhyaḥ
Genitiveojitasya ojitayoḥ ojitānām
Locativeojite ojitayoḥ ojiteṣu

Compound ojita -

Adverb -ojitam -ojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria