Declension table of ojiṣṭha

Deva

NeuterSingularDualPlural
Nominativeojiṣṭham ojiṣṭhe ojiṣṭhāni
Vocativeojiṣṭha ojiṣṭhe ojiṣṭhāni
Accusativeojiṣṭham ojiṣṭhe ojiṣṭhāni
Instrumentalojiṣṭhena ojiṣṭhābhyām ojiṣṭhaiḥ
Dativeojiṣṭhāya ojiṣṭhābhyām ojiṣṭhebhyaḥ
Ablativeojiṣṭhāt ojiṣṭhābhyām ojiṣṭhebhyaḥ
Genitiveojiṣṭhasya ojiṣṭhayoḥ ojiṣṭhānām
Locativeojiṣṭhe ojiṣṭhayoḥ ojiṣṭheṣu

Compound ojiṣṭha -

Adverb -ojiṣṭham -ojiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria