Declension table of ojiṣṭha

Deva

MasculineSingularDualPlural
Nominativeojiṣṭhaḥ ojiṣṭhau ojiṣṭhāḥ
Vocativeojiṣṭha ojiṣṭhau ojiṣṭhāḥ
Accusativeojiṣṭham ojiṣṭhau ojiṣṭhān
Instrumentalojiṣṭhena ojiṣṭhābhyām ojiṣṭhaiḥ ojiṣṭhebhiḥ
Dativeojiṣṭhāya ojiṣṭhābhyām ojiṣṭhebhyaḥ
Ablativeojiṣṭhāt ojiṣṭhābhyām ojiṣṭhebhyaḥ
Genitiveojiṣṭhasya ojiṣṭhayoḥ ojiṣṭhānām
Locativeojiṣṭhe ojiṣṭhayoḥ ojiṣṭheṣu

Compound ojiṣṭha -

Adverb -ojiṣṭham -ojiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria