Declension table of ?ojayitavya

Deva

NeuterSingularDualPlural
Nominativeojayitavyam ojayitavye ojayitavyāni
Vocativeojayitavya ojayitavye ojayitavyāni
Accusativeojayitavyam ojayitavye ojayitavyāni
Instrumentalojayitavyena ojayitavyābhyām ojayitavyaiḥ
Dativeojayitavyāya ojayitavyābhyām ojayitavyebhyaḥ
Ablativeojayitavyāt ojayitavyābhyām ojayitavyebhyaḥ
Genitiveojayitavyasya ojayitavyayoḥ ojayitavyānām
Locativeojayitavye ojayitavyayoḥ ojayitavyeṣu

Compound ojayitavya -

Adverb -ojayitavyam -ojayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria