Declension table of ?ojayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeojayiṣyamāṇā ojayiṣyamāṇe ojayiṣyamāṇāḥ
Vocativeojayiṣyamāṇe ojayiṣyamāṇe ojayiṣyamāṇāḥ
Accusativeojayiṣyamāṇām ojayiṣyamāṇe ojayiṣyamāṇāḥ
Instrumentalojayiṣyamāṇayā ojayiṣyamāṇābhyām ojayiṣyamāṇābhiḥ
Dativeojayiṣyamāṇāyai ojayiṣyamāṇābhyām ojayiṣyamāṇābhyaḥ
Ablativeojayiṣyamāṇāyāḥ ojayiṣyamāṇābhyām ojayiṣyamāṇābhyaḥ
Genitiveojayiṣyamāṇāyāḥ ojayiṣyamāṇayoḥ ojayiṣyamāṇānām
Locativeojayiṣyamāṇāyām ojayiṣyamāṇayoḥ ojayiṣyamāṇāsu

Adverb -ojayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria