Declension table of ?ojayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeojayiṣyamāṇaḥ ojayiṣyamāṇau ojayiṣyamāṇāḥ
Vocativeojayiṣyamāṇa ojayiṣyamāṇau ojayiṣyamāṇāḥ
Accusativeojayiṣyamāṇam ojayiṣyamāṇau ojayiṣyamāṇān
Instrumentalojayiṣyamāṇena ojayiṣyamāṇābhyām ojayiṣyamāṇaiḥ ojayiṣyamāṇebhiḥ
Dativeojayiṣyamāṇāya ojayiṣyamāṇābhyām ojayiṣyamāṇebhyaḥ
Ablativeojayiṣyamāṇāt ojayiṣyamāṇābhyām ojayiṣyamāṇebhyaḥ
Genitiveojayiṣyamāṇasya ojayiṣyamāṇayoḥ ojayiṣyamāṇānām
Locativeojayiṣyamāṇe ojayiṣyamāṇayoḥ ojayiṣyamāṇeṣu

Compound ojayiṣyamāṇa -

Adverb -ojayiṣyamāṇam -ojayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria