सुबन्तावली ?ओजयत्

Roma

पुमान्एकद्विबहु
प्रथमाओजयन् ओजयन्तौ ओजयन्तः
सम्बोधनम्ओजयन् ओजयन्तौ ओजयन्तः
द्वितीयाओजयन्तम् ओजयन्तौ ओजयतः
तृतीयाओजयता ओजयद्भ्याम् ओजयद्भिः
चतुर्थीओजयते ओजयद्भ्याम् ओजयद्भ्यः
पञ्चमीओजयतः ओजयद्भ्याम् ओजयद्भ्यः
षष्ठीओजयतः ओजयतोः ओजयताम्
सप्तमीओजयति ओजयतोः ओजयत्सु

समास ओजयत्

अव्यय ॰ओजयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria