सुबन्तावली ?ओजयमान

Roma

पुमान्एकद्विबहु
प्रथमाओजयमानः ओजयमानौ ओजयमानाः
सम्बोधनम्ओजयमान ओजयमानौ ओजयमानाः
द्वितीयाओजयमानम् ओजयमानौ ओजयमानान्
तृतीयाओजयमानेन ओजयमानाभ्याम् ओजयमानैः ओजयमानेभिः
चतुर्थीओजयमानाय ओजयमानाभ्याम् ओजयमानेभ्यः
पञ्चमीओजयमानात् ओजयमानाभ्याम् ओजयमानेभ्यः
षष्ठीओजयमानस्य ओजयमानयोः ओजयमानानाम्
सप्तमीओजयमाने ओजयमानयोः ओजयमानेषु

समास ओजयमान

अव्यय ॰ओजयमानम् ॰ओजयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria