सुबन्तावली ?ओजत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाओजत् ओजन्ती ओजती ओजन्ति
सम्बोधनम्ओजत् ओजन्ती ओजती ओजन्ति
द्वितीयाओजत् ओजन्ती ओजती ओजन्ति
तृतीयाओजता ओजद्भ्याम् ओजद्भिः
चतुर्थीओजते ओजद्भ्याम् ओजद्भ्यः
पञ्चमीओजतः ओजद्भ्याम् ओजद्भ्यः
षष्ठीओजतः ओजतोः ओजताम्
सप्तमीओजति ओजतोः ओजत्सु

अव्यय ॰ओजतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria