सुबन्तावली ?ओजत्

Roma

पुमान्एकद्विबहु
प्रथमाओजन् ओजन्तौ ओजन्तः
सम्बोधनम्ओजन् ओजन्तौ ओजन्तः
द्वितीयाओजन्तम् ओजन्तौ ओजतः
तृतीयाओजता ओजद्भ्याम् ओजद्भिः
चतुर्थीओजते ओजद्भ्याम् ओजद्भ्यः
पञ्चमीओजतः ओजद्भ्याम् ओजद्भ्यः
षष्ठीओजतः ओजतोः ओजताम्
सप्तमीओजति ओजतोः ओजत्सु

समास ओजत्

अव्यय ॰ओजन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria