Declension table of ?ojasvat

Deva

MasculineSingularDualPlural
Nominativeojasvān ojasvantau ojasvantaḥ
Vocativeojasvan ojasvantau ojasvantaḥ
Accusativeojasvantam ojasvantau ojasvataḥ
Instrumentalojasvatā ojasvadbhyām ojasvadbhiḥ
Dativeojasvate ojasvadbhyām ojasvadbhyaḥ
Ablativeojasvataḥ ojasvadbhyām ojasvadbhyaḥ
Genitiveojasvataḥ ojasvatoḥ ojasvatām
Locativeojasvati ojasvatoḥ ojasvatsu

Compound ojasvat -

Adverb -ojasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria