सुबन्तावली ?ओजसीन

Roma

नपुंसकम्एकद्विबहु
प्रथमाओजसीनम् ओजसीने ओजसीनानि
सम्बोधनम्ओजसीन ओजसीने ओजसीनानि
द्वितीयाओजसीनम् ओजसीने ओजसीनानि
तृतीयाओजसीनेन ओजसीनाभ्याम् ओजसीनैः
चतुर्थीओजसीनाय ओजसीनाभ्याम् ओजसीनेभ्यः
पञ्चमीओजसीनात् ओजसीनाभ्याम् ओजसीनेभ्यः
षष्ठीओजसीनस्य ओजसीनयोः ओजसीनानाम्
सप्तमीओजसीने ओजसीनयोः ओजसीनेषु

समास ओजसीन

अव्यय ॰ओजसीनम् ॰ओजसीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria