सुबन्तावली ?ओजन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाओजन्ती ओजन्त्यौ ओजन्त्यः
सम्बोधनम्ओजन्ति ओजन्त्यौ ओजन्त्यः
द्वितीयाओजन्तीम् ओजन्त्यौ ओजन्तीः
तृतीयाओजन्त्या ओजन्तीभ्याम् ओजन्तीभिः
चतुर्थीओजन्त्यै ओजन्तीभ्याम् ओजन्तीभ्यः
पञ्चमीओजन्त्याः ओजन्तीभ्याम् ओजन्तीभ्यः
षष्ठीओजन्त्याः ओजन्त्योः ओजन्तीनाम्
सप्तमीओजन्त्याम् ओजन्त्योः ओजन्तीषु

समास ओजन्ति ओजन्ती

अव्यय ॰ओजन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria