Declension table of ?oja

Deva

NeuterSingularDualPlural
Nominativeojam oje ojāni
Vocativeoja oje ojāni
Accusativeojam oje ojāni
Instrumentalojena ojābhyām ojaiḥ
Dativeojāya ojābhyām ojebhyaḥ
Ablativeojāt ojābhyām ojebhyaḥ
Genitiveojasya ojayoḥ ojānām
Locativeoje ojayoḥ ojeṣu

Compound oja -

Adverb -ojam -ojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria