सुबन्तावली ?ओहनीय

Roma

पुमान्एकद्विबहु
प्रथमाओहनीयः ओहनीयौ ओहनीयाः
सम्बोधनम्ओहनीय ओहनीयौ ओहनीयाः
द्वितीयाओहनीयम् ओहनीयौ ओहनीयान्
तृतीयाओहनीयेन ओहनीयाभ्याम् ओहनीयैः ओहनीयेभिः
चतुर्थीओहनीयाय ओहनीयाभ्याम् ओहनीयेभ्यः
पञ्चमीओहनीयात् ओहनीयाभ्याम् ओहनीयेभ्यः
षष्ठीओहनीयस्य ओहनीययोः ओहनीयानाम्
सप्तमीओहनीये ओहनीययोः ओहनीयेषु

समास ओहनीय

अव्यय ॰ओहनीयम् ॰ओहनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria