सुबन्तावली ?ओहमान

Roma

पुमान्एकद्विबहु
प्रथमाओहमानः ओहमानौ ओहमानाः
सम्बोधनम्ओहमान ओहमानौ ओहमानाः
द्वितीयाओहमानम् ओहमानौ ओहमानान्
तृतीयाओहमानेन ओहमानाभ्याम् ओहमानैः ओहमानेभिः
चतुर्थीओहमानाय ओहमानाभ्याम् ओहमानेभ्यः
पञ्चमीओहमानात् ओहमानाभ्याम् ओहमानेभ्यः
षष्ठीओहमानस्य ओहमानयोः ओहमानानाम्
सप्तमीओहमाने ओहमानयोः ओहमानेषु

समास ओहमान

अव्यय ॰ओहमानम् ॰ओहमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria