सुबन्तावली ?ओहल

Roma

पुमान्एकद्विबहु
प्रथमाओहलः ओहलौ ओहलाः
सम्बोधनम्ओहल ओहलौ ओहलाः
द्वितीयाओहलम् ओहलौ ओहलान्
तृतीयाओहलेन ओहलाभ्याम् ओहलैः ओहलेभिः
चतुर्थीओहलाय ओहलाभ्याम् ओहलेभ्यः
पञ्चमीओहलात् ओहलाभ्याम् ओहलेभ्यः
षष्ठीओहलस्य ओहलयोः ओहलानाम्
सप्तमीओहले ओहलयोः ओहलेषु

समास ओहल

अव्यय ॰ओहलम् ॰ओहलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria