सुबन्तावली ओघ

Roma

पुमान्एकद्विबहु
प्रथमाओघः ओघौ ओघाः
सम्बोधनम्ओघ ओघौ ओघाः
द्वितीयाओघम् ओघौ ओघान्
तृतीयाओघेन ओघाभ्याम् ओघैः ओघेभिः
चतुर्थीओघाय ओघाभ्याम् ओघेभ्यः
पञ्चमीओघात् ओघाभ्याम् ओघेभ्यः
षष्ठीओघस्य ओघयोः ओघानाम्
सप्तमीओघे ओघयोः ओघेषु

समास ओघ

अव्यय ॰ओघम् ॰ओघात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria