सुबन्तावली ?ओदनवती

Roma

स्त्रीएकद्विबहु
प्रथमाओदनवती ओदनवत्यौ ओदनवत्यः
सम्बोधनम्ओदनवति ओदनवत्यौ ओदनवत्यः
द्वितीयाओदनवतीम् ओदनवत्यौ ओदनवतीः
तृतीयाओदनवत्या ओदनवतीभ्याम् ओदनवतीभिः
चतुर्थीओदनवत्यै ओदनवतीभ्याम् ओदनवतीभ्यः
पञ्चमीओदनवत्याः ओदनवतीभ्याम् ओदनवतीभ्यः
षष्ठीओदनवत्याः ओदनवत्योः ओदनवतीनाम्
सप्तमीओदनवत्याम् ओदनवत्योः ओदनवतीषु

समास ओदनवति ओदनवती

अव्यय ॰ओदनवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria