सुबन्तावली ओदनवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाओदनवत् ओदनवन्ती ओदनवती ओदनवन्ति
सम्बोधनम्ओदनवत् ओदनवन्ती ओदनवती ओदनवन्ति
द्वितीयाओदनवत् ओदनवन्ती ओदनवती ओदनवन्ति
तृतीयाओदनवता ओदनवद्भ्याम् ओदनवद्भिः
चतुर्थीओदनवते ओदनवद्भ्याम् ओदनवद्भ्यः
पञ्चमीओदनवतः ओदनवद्भ्याम् ओदनवद्भ्यः
षष्ठीओदनवतः ओदनवतोः ओदनवताम्
सप्तमीओदनवति ओदनवतोः ओदनवत्सु

अव्यय ॰ओदनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria