Declension table of ?ochitavyā

Deva

FeminineSingularDualPlural
Nominativeochitavyā ochitavye ochitavyāḥ
Vocativeochitavye ochitavye ochitavyāḥ
Accusativeochitavyām ochitavye ochitavyāḥ
Instrumentalochitavyayā ochitavyābhyām ochitavyābhiḥ
Dativeochitavyāyai ochitavyābhyām ochitavyābhyaḥ
Ablativeochitavyāyāḥ ochitavyābhyām ochitavyābhyaḥ
Genitiveochitavyāyāḥ ochitavyayoḥ ochitavyānām
Locativeochitavyāyām ochitavyayoḥ ochitavyāsu

Adverb -ochitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria