Declension table of ?ochitavya

Deva

MasculineSingularDualPlural
Nominativeochitavyaḥ ochitavyau ochitavyāḥ
Vocativeochitavya ochitavyau ochitavyāḥ
Accusativeochitavyam ochitavyau ochitavyān
Instrumentalochitavyena ochitavyābhyām ochitavyaiḥ ochitavyebhiḥ
Dativeochitavyāya ochitavyābhyām ochitavyebhyaḥ
Ablativeochitavyāt ochitavyābhyām ochitavyebhyaḥ
Genitiveochitavyasya ochitavyayoḥ ochitavyānām
Locativeochitavye ochitavyayoḥ ochitavyeṣu

Compound ochitavya -

Adverb -ochitavyam -ochitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria