Declension table of ?ochiṣyat

Deva

NeuterSingularDualPlural
Nominativeochiṣyat ochiṣyantī ochiṣyatī ochiṣyanti
Vocativeochiṣyat ochiṣyantī ochiṣyatī ochiṣyanti
Accusativeochiṣyat ochiṣyantī ochiṣyatī ochiṣyanti
Instrumentalochiṣyatā ochiṣyadbhyām ochiṣyadbhiḥ
Dativeochiṣyate ochiṣyadbhyām ochiṣyadbhyaḥ
Ablativeochiṣyataḥ ochiṣyadbhyām ochiṣyadbhyaḥ
Genitiveochiṣyataḥ ochiṣyatoḥ ochiṣyatām
Locativeochiṣyati ochiṣyatoḥ ochiṣyatsu

Adverb -ochiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria