Declension table of ?ochiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeochiṣyamāṇā ochiṣyamāṇe ochiṣyamāṇāḥ
Vocativeochiṣyamāṇe ochiṣyamāṇe ochiṣyamāṇāḥ
Accusativeochiṣyamāṇām ochiṣyamāṇe ochiṣyamāṇāḥ
Instrumentalochiṣyamāṇayā ochiṣyamāṇābhyām ochiṣyamāṇābhiḥ
Dativeochiṣyamāṇāyai ochiṣyamāṇābhyām ochiṣyamāṇābhyaḥ
Ablativeochiṣyamāṇāyāḥ ochiṣyamāṇābhyām ochiṣyamāṇābhyaḥ
Genitiveochiṣyamāṇāyāḥ ochiṣyamāṇayoḥ ochiṣyamāṇānām
Locativeochiṣyamāṇāyām ochiṣyamāṇayoḥ ochiṣyamāṇāsu

Adverb -ochiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria