Declension table of ?ochiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeochiṣyamāṇaḥ ochiṣyamāṇau ochiṣyamāṇāḥ
Vocativeochiṣyamāṇa ochiṣyamāṇau ochiṣyamāṇāḥ
Accusativeochiṣyamāṇam ochiṣyamāṇau ochiṣyamāṇān
Instrumentalochiṣyamāṇena ochiṣyamāṇābhyām ochiṣyamāṇaiḥ ochiṣyamāṇebhiḥ
Dativeochiṣyamāṇāya ochiṣyamāṇābhyām ochiṣyamāṇebhyaḥ
Ablativeochiṣyamāṇāt ochiṣyamāṇābhyām ochiṣyamāṇebhyaḥ
Genitiveochiṣyamāṇasya ochiṣyamāṇayoḥ ochiṣyamāṇānām
Locativeochiṣyamāṇe ochiṣyamāṇayoḥ ochiṣyamāṇeṣu

Compound ochiṣyamāṇa -

Adverb -ochiṣyamāṇam -ochiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria