Declension table of ?ochat

Deva

MasculineSingularDualPlural
Nominativeochan ochantau ochantaḥ
Vocativeochan ochantau ochantaḥ
Accusativeochantam ochantau ochataḥ
Instrumentalochatā ochadbhyām ochadbhiḥ
Dativeochate ochadbhyām ochadbhyaḥ
Ablativeochataḥ ochadbhyām ochadbhyaḥ
Genitiveochataḥ ochatoḥ ochatām
Locativeochati ochatoḥ ochatsu

Compound ochat -

Adverb -ochantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria