सुबन्तावली ?ओठन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाओठन्ती ओठन्त्यौ ओठन्त्यः
सम्बोधनम्ओठन्ति ओठन्त्यौ ओठन्त्यः
द्वितीयाओठन्तीम् ओठन्त्यौ ओठन्तीः
तृतीयाओठन्त्या ओठन्तीभ्याम् ओठन्तीभिः
चतुर्थीओठन्त्यै ओठन्तीभ्याम् ओठन्तीभ्यः
पञ्चमीओठन्त्याः ओठन्तीभ्याम् ओठन्तीभ्यः
षष्ठीओठन्त्याः ओठन्त्योः ओठन्तीनाम्
सप्तमीओठन्त्याम् ओठन्त्योः ओठन्तीषु

समास ओठन्ति ओठन्ती

अव्यय ॰ओठन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria