Declension table of ?oṣitavya

Deva

NeuterSingularDualPlural
Nominativeoṣitavyam oṣitavye oṣitavyāni
Vocativeoṣitavya oṣitavye oṣitavyāni
Accusativeoṣitavyam oṣitavye oṣitavyāni
Instrumentaloṣitavyena oṣitavyābhyām oṣitavyaiḥ
Dativeoṣitavyāya oṣitavyābhyām oṣitavyebhyaḥ
Ablativeoṣitavyāt oṣitavyābhyām oṣitavyebhyaḥ
Genitiveoṣitavyasya oṣitavyayoḥ oṣitavyānām
Locativeoṣitavye oṣitavyayoḥ oṣitavyeṣu

Compound oṣitavya -

Adverb -oṣitavyam -oṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria