Declension table of ?oṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeoṣiṣyat oṣiṣyantī oṣiṣyatī oṣiṣyanti
Vocativeoṣiṣyat oṣiṣyantī oṣiṣyatī oṣiṣyanti
Accusativeoṣiṣyat oṣiṣyantī oṣiṣyatī oṣiṣyanti
Instrumentaloṣiṣyatā oṣiṣyadbhyām oṣiṣyadbhiḥ
Dativeoṣiṣyate oṣiṣyadbhyām oṣiṣyadbhyaḥ
Ablativeoṣiṣyataḥ oṣiṣyadbhyām oṣiṣyadbhyaḥ
Genitiveoṣiṣyataḥ oṣiṣyatoḥ oṣiṣyatām
Locativeoṣiṣyati oṣiṣyatoḥ oṣiṣyatsu

Adverb -oṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria