सुबन्तावली ?ओषिष्ठहन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाओषिष्ठहः ओषिष्ठह्नी ओषिष्ठहनी ओषिष्ठहानि
सम्बोधनम्ओषिष्ठहः ओषिष्ठह्नी ओषिष्ठहनी ओषिष्ठहानि
द्वितीयाओषिष्ठहः ओषिष्ठह्नी ओषिष्ठहनी ओषिष्ठहानि
तृतीयाओषिष्ठह्ना ओषिष्ठहोभ्याम् ओषिष्ठहोभिः
चतुर्थीओषिष्ठह्ने ओषिष्ठहोभ्याम् ओषिष्ठहोभ्यः
पञ्चमीओषिष्ठह्नः ओषिष्ठहोभ्याम् ओषिष्ठहोभ्यः
षष्ठीओषिष्ठह्नः ओषिष्ठह्नोः ओषिष्ठह्नाम्
सप्तमीओषिष्ठह्नि ओषिष्ठहनि ओषिष्ठह्नोः ओषिष्ठहःसु

समास ओषिष्ठहर् ओषिष्ठहस्

अव्यय ॰ओषिष्ठहर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria