Declension table of ?oṣiṣṭha

Deva

MasculineSingularDualPlural
Nominativeoṣiṣṭhaḥ oṣiṣṭhau oṣiṣṭhāḥ
Vocativeoṣiṣṭha oṣiṣṭhau oṣiṣṭhāḥ
Accusativeoṣiṣṭham oṣiṣṭhau oṣiṣṭhān
Instrumentaloṣiṣṭhena oṣiṣṭhābhyām oṣiṣṭhaiḥ oṣiṣṭhebhiḥ
Dativeoṣiṣṭhāya oṣiṣṭhābhyām oṣiṣṭhebhyaḥ
Ablativeoṣiṣṭhāt oṣiṣṭhābhyām oṣiṣṭhebhyaḥ
Genitiveoṣiṣṭhasya oṣiṣṭhayoḥ oṣiṣṭhānām
Locativeoṣiṣṭhe oṣiṣṭhayoḥ oṣiṣṭheṣu

Compound oṣiṣṭha -

Adverb -oṣiṣṭham -oṣiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria