Declension table of ?oṣat

Deva

NeuterSingularDualPlural
Nominativeoṣat oṣantī oṣatī oṣanti
Vocativeoṣat oṣantī oṣatī oṣanti
Accusativeoṣat oṣantī oṣatī oṣanti
Instrumentaloṣatā oṣadbhyām oṣadbhiḥ
Dativeoṣate oṣadbhyām oṣadbhyaḥ
Ablativeoṣataḥ oṣadbhyām oṣadbhyaḥ
Genitiveoṣataḥ oṣatoḥ oṣatām
Locativeoṣati oṣatoḥ oṣatsu

Adverb -oṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria