Declension table of ?oṣantī

Deva

FeminineSingularDualPlural
Nominativeoṣantī oṣantyau oṣantyaḥ
Vocativeoṣanti oṣantyau oṣantyaḥ
Accusativeoṣantīm oṣantyau oṣantīḥ
Instrumentaloṣantyā oṣantībhyām oṣantībhiḥ
Dativeoṣantyai oṣantībhyām oṣantībhyaḥ
Ablativeoṣantyāḥ oṣantībhyām oṣantībhyaḥ
Genitiveoṣantyāḥ oṣantyoḥ oṣantīnām
Locativeoṣantyām oṣantyoḥ oṣantīṣu

Compound oṣanti - oṣantī -

Adverb -oṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria