सुबन्तावली ओषधिवन

Roma

नपुंसकम्एकद्विबहु
प्रथमाओषधिवनम् ओषधिवने ओषधिवनानि
सम्बोधनम्ओषधिवन ओषधिवने ओषधिवनानि
द्वितीयाओषधिवनम् ओषधिवने ओषधिवनानि
तृतीयाओषधिवनेन ओषधिवनाभ्याम् ओषधिवनैः
चतुर्थीओषधिवनाय ओषधिवनाभ्याम् ओषधिवनेभ्यः
पञ्चमीओषधिवनात् ओषधिवनाभ्याम् ओषधिवनेभ्यः
षष्ठीओषधिवनस्य ओषधिवनयोः ओषधिवनानाम्
सप्तमीओषधिवने ओषधिवनयोः ओषधिवनेषु

समास ओषधिवन

अव्यय ॰ओषधिवनम् ॰ओषधिवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria