Declension table of oṣadhivana

Deva

NeuterSingularDualPlural
Nominativeoṣadhivanam oṣadhivane oṣadhivanāni
Vocativeoṣadhivana oṣadhivane oṣadhivanāni
Accusativeoṣadhivanam oṣadhivane oṣadhivanāni
Instrumentaloṣadhivanena oṣadhivanābhyām oṣadhivanaiḥ
Dativeoṣadhivanāya oṣadhivanābhyām oṣadhivanebhyaḥ
Ablativeoṣadhivanāt oṣadhivanābhyām oṣadhivanebhyaḥ
Genitiveoṣadhivanasya oṣadhivanayoḥ oṣadhivanānām
Locativeoṣadhivane oṣadhivanayoḥ oṣadhivaneṣu

Compound oṣadhivana -

Adverb -oṣadhivanam -oṣadhivanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria