Declension table of oṣadhipati

Deva

MasculineSingularDualPlural
Nominativeoṣadhipatiḥ oṣadhipatī oṣadhipatayaḥ
Vocativeoṣadhipate oṣadhipatī oṣadhipatayaḥ
Accusativeoṣadhipatim oṣadhipatī oṣadhipatīn
Instrumentaloṣadhipatinā oṣadhipatibhyām oṣadhipatibhiḥ
Dativeoṣadhipataye oṣadhipatibhyām oṣadhipatibhyaḥ
Ablativeoṣadhipateḥ oṣadhipatibhyām oṣadhipatibhyaḥ
Genitiveoṣadhipateḥ oṣadhipatyoḥ oṣadhipatīnām
Locativeoṣadhipatau oṣadhipatyoḥ oṣadhipatiṣu

Compound oṣadhipati -

Adverb -oṣadhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria