Declension table of oṣadhi

Deva

FeminineSingularDualPlural
Nominativeoṣadhiḥ oṣadhī oṣadhayaḥ
Vocativeoṣadhe oṣadhī oṣadhayaḥ
Accusativeoṣadhim oṣadhī oṣadhīḥ
Instrumentaloṣadhyā oṣadhibhyām oṣadhibhiḥ
Dativeoṣadhyai oṣadhaye oṣadhibhyām oṣadhibhyaḥ
Ablativeoṣadhyāḥ oṣadheḥ oṣadhibhyām oṣadhibhyaḥ
Genitiveoṣadhyāḥ oṣadheḥ oṣadhyoḥ oṣadhīnām
Locativeoṣadhyām oṣadhau oṣadhyoḥ oṣadhiṣu

Compound oṣadhi -

Adverb -oṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria