Declension table of ?oṣaṇī

Deva

FeminineSingularDualPlural
Nominativeoṣaṇī oṣaṇyau oṣaṇyaḥ
Vocativeoṣaṇi oṣaṇyau oṣaṇyaḥ
Accusativeoṣaṇīm oṣaṇyau oṣaṇīḥ
Instrumentaloṣaṇyā oṣaṇībhyām oṣaṇībhiḥ
Dativeoṣaṇyai oṣaṇībhyām oṣaṇībhyaḥ
Ablativeoṣaṇyāḥ oṣaṇībhyām oṣaṇībhyaḥ
Genitiveoṣaṇyāḥ oṣaṇyoḥ oṣaṇīnām
Locativeoṣaṇyām oṣaṇyoḥ oṣaṇīṣu

Compound oṣaṇi - oṣaṇī -

Adverb -oṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria